Declension table of ?devamati

Deva

FeminineSingularDualPlural
Nominativedevamatiḥ devamatī devamatayaḥ
Vocativedevamate devamatī devamatayaḥ
Accusativedevamatim devamatī devamatīḥ
Instrumentaldevamatyā devamatibhyām devamatibhiḥ
Dativedevamatyai devamataye devamatibhyām devamatibhyaḥ
Ablativedevamatyāḥ devamateḥ devamatibhyām devamatibhyaḥ
Genitivedevamatyāḥ devamateḥ devamatyoḥ devamatīnām
Locativedevamatyām devamatau devamatyoḥ devamatiṣu

Compound devamati -

Adverb -devamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria