Declension table of ?devamata

Deva

MasculineSingularDualPlural
Nominativedevamataḥ devamatau devamatāḥ
Vocativedevamata devamatau devamatāḥ
Accusativedevamatam devamatau devamatān
Instrumentaldevamatena devamatābhyām devamataiḥ devamatebhiḥ
Dativedevamatāya devamatābhyām devamatebhyaḥ
Ablativedevamatāt devamatābhyām devamatebhyaḥ
Genitivedevamatasya devamatayoḥ devamatānām
Locativedevamate devamatayoḥ devamateṣu

Compound devamata -

Adverb -devamatam -devamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria