Declension table of devamāya

Deva

MasculineSingularDualPlural
Nominativedevamāyaḥ devamāyau devamāyāḥ
Vocativedevamāya devamāyau devamāyāḥ
Accusativedevamāyam devamāyau devamāyān
Instrumentaldevamāyena devamāyābhyām devamāyaiḥ devamāyebhiḥ
Dativedevamāyāya devamāyābhyām devamāyebhyaḥ
Ablativedevamāyāt devamāyābhyām devamāyebhyaḥ
Genitivedevamāyasya devamāyayoḥ devamāyānām
Locativedevamāye devamāyayoḥ devamāyeṣu

Compound devamāya -

Adverb -devamāyam -devamāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria