Declension table of ?devamāta

Deva

MasculineSingularDualPlural
Nominativedevamātaḥ devamātau devamātāḥ
Vocativedevamāta devamātau devamātāḥ
Accusativedevamātam devamātau devamātān
Instrumentaldevamātena devamātābhyām devamātaiḥ
Dativedevamātāya devamātābhyām devamātebhyaḥ
Ablativedevamātāt devamātābhyām devamātebhyaḥ
Genitivedevamātasya devamātayoḥ devamātānām
Locativedevamāte devamātayoḥ devamāteṣu

Compound devamāta -

Adverb -devamātam -devamātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria