Declension table of ?devamātṛka

Deva

NeuterSingularDualPlural
Nominativedevamātṛkam devamātṛke devamātṛkāṇi
Vocativedevamātṛka devamātṛke devamātṛkāṇi
Accusativedevamātṛkam devamātṛke devamātṛkāṇi
Instrumentaldevamātṛkeṇa devamātṛkābhyām devamātṛkaiḥ
Dativedevamātṛkāya devamātṛkābhyām devamātṛkebhyaḥ
Ablativedevamātṛkāt devamātṛkābhyām devamātṛkebhyaḥ
Genitivedevamātṛkasya devamātṛkayoḥ devamātṛkāṇām
Locativedevamātṛke devamātṛkayoḥ devamātṛkeṣu

Compound devamātṛka -

Adverb -devamātṛkam -devamātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria