Declension table of ?devamātṛ

Deva

FeminineSingularDualPlural
Nominativedevamātā devamātārau devamātāraḥ
Vocativedevamātaḥ devamātārau devamātāraḥ
Accusativedevamātāram devamātārau devamātṝḥ
Instrumentaldevamātrā devamātṛbhyām devamātṛbhiḥ
Dativedevamātre devamātṛbhyām devamātṛbhyaḥ
Ablativedevamātuḥ devamātṛbhyām devamātṛbhyaḥ
Genitivedevamātuḥ devamātroḥ devamātṝṇām
Locativedevamātari devamātroḥ devamātṛṣu

Compound devamātṛ -

Adverb -devamātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria