Declension table of ?devamāsa

Deva

MasculineSingularDualPlural
Nominativedevamāsaḥ devamāsau devamāsāḥ
Vocativedevamāsa devamāsau devamāsāḥ
Accusativedevamāsam devamāsau devamāsān
Instrumentaldevamāsena devamāsābhyām devamāsaiḥ
Dativedevamāsāya devamāsābhyām devamāsebhyaḥ
Ablativedevamāsāt devamāsābhyām devamāsebhyaḥ
Genitivedevamāsasya devamāsayoḥ devamāsānām
Locativedevamāse devamāsayoḥ devamāseṣu

Compound devamāsa -

Adverb -devamāsam -devamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria