Declension table of ?devamānaka

Deva

MasculineSingularDualPlural
Nominativedevamānakaḥ devamānakau devamānakāḥ
Vocativedevamānaka devamānakau devamānakāḥ
Accusativedevamānakam devamānakau devamānakān
Instrumentaldevamānakena devamānakābhyām devamānakaiḥ
Dativedevamānakāya devamānakābhyām devamānakebhyaḥ
Ablativedevamānakāt devamānakābhyām devamānakebhyaḥ
Genitivedevamānakasya devamānakayoḥ devamānakānām
Locativedevamānake devamānakayoḥ devamānakeṣu

Compound devamānaka -

Adverb -devamānakam -devamānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria