Declension table of ?devamālā

Deva

FeminineSingularDualPlural
Nominativedevamālā devamāle devamālāḥ
Vocativedevamāle devamāle devamālāḥ
Accusativedevamālām devamāle devamālāḥ
Instrumentaldevamālayā devamālābhyām devamālābhiḥ
Dativedevamālāyai devamālābhyām devamālābhyaḥ
Ablativedevamālāyāḥ devamālābhyām devamālābhyaḥ
Genitivedevamālāyāḥ devamālayoḥ devamālānām
Locativedevamālāyām devamālayoḥ devamālāsu

Adverb -devamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria