Declension table of ?devamādanā

Deva

FeminineSingularDualPlural
Nominativedevamādanā devamādane devamādanāḥ
Vocativedevamādane devamādane devamādanāḥ
Accusativedevamādanām devamādane devamādanāḥ
Instrumentaldevamādanayā devamādanābhyām devamādanābhiḥ
Dativedevamādanāyai devamādanābhyām devamādanābhyaḥ
Ablativedevamādanāyāḥ devamādanābhyām devamādanābhyaḥ
Genitivedevamādanāyāḥ devamādanayoḥ devamādanānām
Locativedevamādanāyām devamādanayoḥ devamādanāsu

Adverb -devamādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria