Declension table of ?devamādana

Deva

NeuterSingularDualPlural
Nominativedevamādanam devamādane devamādanāni
Vocativedevamādana devamādane devamādanāni
Accusativedevamādanam devamādane devamādanāni
Instrumentaldevamādanena devamādanābhyām devamādanaiḥ
Dativedevamādanāya devamādanābhyām devamādanebhyaḥ
Ablativedevamādanāt devamādanābhyām devamādanebhyaḥ
Genitivedevamādanasya devamādanayoḥ devamādanānām
Locativedevamādane devamādanayoḥ devamādaneṣu

Compound devamādana -

Adverb -devamādanam -devamādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria