Declension table of ?devamādana

Deva

MasculineSingularDualPlural
Nominativedevamādanaḥ devamādanau devamādanāḥ
Vocativedevamādana devamādanau devamādanāḥ
Accusativedevamādanam devamādanau devamādanān
Instrumentaldevamādanena devamādanābhyām devamādanaiḥ devamādanebhiḥ
Dativedevamādanāya devamādanābhyām devamādanebhyaḥ
Ablativedevamādanāt devamādanābhyām devamādanebhyaḥ
Genitivedevamādanasya devamādanayoḥ devamādanānām
Locativedevamādane devamādanayoḥ devamādaneṣu

Compound devamādana -

Adverb -devamādanam -devamādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria