Declension table of ?devamaṇi

Deva

MasculineSingularDualPlural
Nominativedevamaṇiḥ devamaṇī devamaṇayaḥ
Vocativedevamaṇe devamaṇī devamaṇayaḥ
Accusativedevamaṇim devamaṇī devamaṇīn
Instrumentaldevamaṇinā devamaṇibhyām devamaṇibhiḥ
Dativedevamaṇaye devamaṇibhyām devamaṇibhyaḥ
Ablativedevamaṇeḥ devamaṇibhyām devamaṇibhyaḥ
Genitivedevamaṇeḥ devamaṇyoḥ devamaṇīnām
Locativedevamaṇau devamaṇyoḥ devamaṇiṣu

Compound devamaṇi -

Adverb -devamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria