Declension table of ?devaliṅga

Deva

NeuterSingularDualPlural
Nominativedevaliṅgam devaliṅge devaliṅgāni
Vocativedevaliṅga devaliṅge devaliṅgāni
Accusativedevaliṅgam devaliṅge devaliṅgāni
Instrumentaldevaliṅgena devaliṅgābhyām devaliṅgaiḥ
Dativedevaliṅgāya devaliṅgābhyām devaliṅgebhyaḥ
Ablativedevaliṅgāt devaliṅgābhyām devaliṅgebhyaḥ
Genitivedevaliṅgasya devaliṅgayoḥ devaliṅgānām
Locativedevaliṅge devaliṅgayoḥ devaliṅgeṣu

Compound devaliṅga -

Adverb -devaliṅgam -devaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria