Declension table of ?devalekhā

Deva

FeminineSingularDualPlural
Nominativedevalekhā devalekhe devalekhāḥ
Vocativedevalekhe devalekhe devalekhāḥ
Accusativedevalekhām devalekhe devalekhāḥ
Instrumentaldevalekhayā devalekhābhyām devalekhābhiḥ
Dativedevalekhāyai devalekhābhyām devalekhābhyaḥ
Ablativedevalekhāyāḥ devalekhābhyām devalekhābhyaḥ
Genitivedevalekhāyāḥ devalekhayoḥ devalekhānām
Locativedevalekhāyām devalekhayoḥ devalekhāsu

Adverb -devalekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria