Declension table of ?devalasmṛti

Deva

FeminineSingularDualPlural
Nominativedevalasmṛtiḥ devalasmṛtī devalasmṛtayaḥ
Vocativedevalasmṛte devalasmṛtī devalasmṛtayaḥ
Accusativedevalasmṛtim devalasmṛtī devalasmṛtīḥ
Instrumentaldevalasmṛtyā devalasmṛtibhyām devalasmṛtibhiḥ
Dativedevalasmṛtyai devalasmṛtaye devalasmṛtibhyām devalasmṛtibhyaḥ
Ablativedevalasmṛtyāḥ devalasmṛteḥ devalasmṛtibhyām devalasmṛtibhyaḥ
Genitivedevalasmṛtyāḥ devalasmṛteḥ devalasmṛtyoḥ devalasmṛtīnām
Locativedevalasmṛtyām devalasmṛtau devalasmṛtyoḥ devalasmṛtiṣu

Compound devalasmṛti -

Adverb -devalasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria