Declension table of ?devalakṣma

Deva

NeuterSingularDualPlural
Nominativedevalakṣmam devalakṣme devalakṣmāṇi
Vocativedevalakṣma devalakṣme devalakṣmāṇi
Accusativedevalakṣmam devalakṣme devalakṣmāṇi
Instrumentaldevalakṣmeṇa devalakṣmābhyām devalakṣmaiḥ
Dativedevalakṣmāya devalakṣmābhyām devalakṣmebhyaḥ
Ablativedevalakṣmāt devalakṣmābhyām devalakṣmebhyaḥ
Genitivedevalakṣmasya devalakṣmayoḥ devalakṣmāṇām
Locativedevalakṣme devalakṣmayoḥ devalakṣmeṣu

Compound devalakṣma -

Adverb -devalakṣmam -devalakṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria