Declension table of ?devalāṅgulikā

Deva

FeminineSingularDualPlural
Nominativedevalāṅgulikā devalāṅgulike devalāṅgulikāḥ
Vocativedevalāṅgulike devalāṅgulike devalāṅgulikāḥ
Accusativedevalāṅgulikām devalāṅgulike devalāṅgulikāḥ
Instrumentaldevalāṅgulikayā devalāṅgulikābhyām devalāṅgulikābhiḥ
Dativedevalāṅgulikāyai devalāṅgulikābhyām devalāṅgulikābhyaḥ
Ablativedevalāṅgulikāyāḥ devalāṅgulikābhyām devalāṅgulikābhyaḥ
Genitivedevalāṅgulikāyāḥ devalāṅgulikayoḥ devalāṅgulikānām
Locativedevalāṅgulikāyām devalāṅgulikayoḥ devalāṅgulikāsu

Adverb -devalāṅgulikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria