Declension table of devala

Deva

MasculineSingularDualPlural
Nominativedevalaḥ devalau devalāḥ
Vocativedevala devalau devalāḥ
Accusativedevalam devalau devalān
Instrumentaldevalena devalābhyām devalaiḥ devalebhiḥ
Dativedevalāya devalābhyām devalebhyaḥ
Ablativedevalāt devalābhyām devalebhyaḥ
Genitivedevalasya devalayoḥ devalānām
Locativedevale devalayoḥ devaleṣu

Compound devala -

Adverb -devalam -devalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria