Declension table of devakulāvāsa

Deva

MasculineSingularDualPlural
Nominativedevakulāvāsaḥ devakulāvāsau devakulāvāsāḥ
Vocativedevakulāvāsa devakulāvāsau devakulāvāsāḥ
Accusativedevakulāvāsam devakulāvāsau devakulāvāsān
Instrumentaldevakulāvāsena devakulāvāsābhyām devakulāvāsaiḥ devakulāvāsebhiḥ
Dativedevakulāvāsāya devakulāvāsābhyām devakulāvāsebhyaḥ
Ablativedevakulāvāsāt devakulāvāsābhyām devakulāvāsebhyaḥ
Genitivedevakulāvāsasya devakulāvāsayoḥ devakulāvāsānām
Locativedevakulāvāse devakulāvāsayoḥ devakulāvāseṣu

Compound devakulāvāsa -

Adverb -devakulāvāsam -devakulāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria