Declension table of ?devakośa

Deva

MasculineSingularDualPlural
Nominativedevakośaḥ devakośau devakośāḥ
Vocativedevakośa devakośau devakośāḥ
Accusativedevakośam devakośau devakośān
Instrumentaldevakośena devakośābhyām devakośaiḥ devakośebhiḥ
Dativedevakośāya devakośābhyām devakośebhyaḥ
Ablativedevakośāt devakośābhyām devakośebhyaḥ
Genitivedevakośasya devakośayoḥ devakośānām
Locativedevakośe devakośayoḥ devakośeṣu

Compound devakośa -

Adverb -devakośam -devakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria