Declension table of ?devakīya

Deva

NeuterSingularDualPlural
Nominativedevakīyam devakīye devakīyāni
Vocativedevakīya devakīye devakīyāni
Accusativedevakīyam devakīye devakīyāni
Instrumentaldevakīyena devakīyābhyām devakīyaiḥ
Dativedevakīyāya devakīyābhyām devakīyebhyaḥ
Ablativedevakīyāt devakīyābhyām devakīyebhyaḥ
Genitivedevakīyasya devakīyayoḥ devakīyānām
Locativedevakīye devakīyayoḥ devakīyeṣu

Compound devakīya -

Adverb -devakīyam -devakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria