Declension table of ?devakīya

Deva

MasculineSingularDualPlural
Nominativedevakīyaḥ devakīyau devakīyāḥ
Vocativedevakīya devakīyau devakīyāḥ
Accusativedevakīyam devakīyau devakīyān
Instrumentaldevakīyena devakīyābhyām devakīyaiḥ devakīyebhiḥ
Dativedevakīyāya devakīyābhyām devakīyebhyaḥ
Ablativedevakīyāt devakīyābhyām devakīyebhyaḥ
Genitivedevakīyasya devakīyayoḥ devakīyānām
Locativedevakīye devakīyayoḥ devakīyeṣu

Compound devakīya -

Adverb -devakīyam -devakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria