Declension table of ?devakīsūnu

Deva

MasculineSingularDualPlural
Nominativedevakīsūnuḥ devakīsūnū devakīsūnavaḥ
Vocativedevakīsūno devakīsūnū devakīsūnavaḥ
Accusativedevakīsūnum devakīsūnū devakīsūnūn
Instrumentaldevakīsūnunā devakīsūnubhyām devakīsūnubhiḥ
Dativedevakīsūnave devakīsūnubhyām devakīsūnubhyaḥ
Ablativedevakīsūnoḥ devakīsūnubhyām devakīsūnubhyaḥ
Genitivedevakīsūnoḥ devakīsūnvoḥ devakīsūnūnām
Locativedevakīsūnau devakīsūnvoḥ devakīsūnuṣu

Compound devakīsūnu -

Adverb -devakīsūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria