Declension table of devakīnandana

Deva

MasculineSingularDualPlural
Nominativedevakīnandanaḥ devakīnandanau devakīnandanāḥ
Vocativedevakīnandana devakīnandanau devakīnandanāḥ
Accusativedevakīnandanam devakīnandanau devakīnandanān
Instrumentaldevakīnandanena devakīnandanābhyām devakīnandanaiḥ devakīnandanebhiḥ
Dativedevakīnandanāya devakīnandanābhyām devakīnandanebhyaḥ
Ablativedevakīnandanāt devakīnandanābhyām devakīnandanebhyaḥ
Genitivedevakīnandanasya devakīnandanayoḥ devakīnandanānām
Locativedevakīnandane devakīnandanayoḥ devakīnandaneṣu

Compound devakīnandana -

Adverb -devakīnandanam -devakīnandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria