Declension table of ?devakīmātṛ

Deva

MasculineSingularDualPlural
Nominativedevakīmātā devakīmātārau devakīmātāraḥ
Vocativedevakīmātaḥ devakīmātārau devakīmātāraḥ
Accusativedevakīmātāram devakīmātārau devakīmātṝn
Instrumentaldevakīmātrā devakīmātṛbhyām devakīmātṛbhiḥ
Dativedevakīmātre devakīmātṛbhyām devakīmātṛbhyaḥ
Ablativedevakīmātuḥ devakīmātṛbhyām devakīmātṛbhyaḥ
Genitivedevakīmātuḥ devakīmātroḥ devakīmātṝṇām
Locativedevakīmātari devakīmātroḥ devakīmātṛṣu

Compound devakīmātṛ -

Adverb -devakīmātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria