Declension table of ?devakhātā

Deva

FeminineSingularDualPlural
Nominativedevakhātā devakhāte devakhātāḥ
Vocativedevakhāte devakhāte devakhātāḥ
Accusativedevakhātām devakhāte devakhātāḥ
Instrumentaldevakhātayā devakhātābhyām devakhātābhiḥ
Dativedevakhātāyai devakhātābhyām devakhātābhyaḥ
Ablativedevakhātāyāḥ devakhātābhyām devakhātābhyaḥ
Genitivedevakhātāyāḥ devakhātayoḥ devakhātānām
Locativedevakhātāyām devakhātayoḥ devakhātāsu

Adverb -devakhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria