Declension table of ?devakavaca

Deva

NeuterSingularDualPlural
Nominativedevakavacam devakavace devakavacāni
Vocativedevakavaca devakavace devakavacāni
Accusativedevakavacam devakavace devakavacāni
Instrumentaldevakavacena devakavacābhyām devakavacaiḥ
Dativedevakavacāya devakavacābhyām devakavacebhyaḥ
Ablativedevakavacāt devakavacābhyām devakavacebhyaḥ
Genitivedevakavacasya devakavacayoḥ devakavacānām
Locativedevakavace devakavacayoḥ devakavaceṣu

Compound devakavaca -

Adverb -devakavacam -devakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria