Declension table of ?devakarmakṛtā

Deva

FeminineSingularDualPlural
Nominativedevakarmakṛtā devakarmakṛte devakarmakṛtāḥ
Vocativedevakarmakṛte devakarmakṛte devakarmakṛtāḥ
Accusativedevakarmakṛtām devakarmakṛte devakarmakṛtāḥ
Instrumentaldevakarmakṛtayā devakarmakṛtābhyām devakarmakṛtābhiḥ
Dativedevakarmakṛtāyai devakarmakṛtābhyām devakarmakṛtābhyaḥ
Ablativedevakarmakṛtāyāḥ devakarmakṛtābhyām devakarmakṛtābhyaḥ
Genitivedevakarmakṛtāyāḥ devakarmakṛtayoḥ devakarmakṛtānām
Locativedevakarmakṛtāyām devakarmakṛtayoḥ devakarmakṛtāsu

Adverb -devakarmakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria