Declension table of ?devakārya

Deva

NeuterSingularDualPlural
Nominativedevakāryam devakārye devakāryāṇi
Vocativedevakārya devakārye devakāryāṇi
Accusativedevakāryam devakārye devakāryāṇi
Instrumentaldevakāryeṇa devakāryābhyām devakāryaiḥ
Dativedevakāryāya devakāryābhyām devakāryebhyaḥ
Ablativedevakāryāt devakāryābhyām devakāryebhyaḥ
Genitivedevakāryasya devakāryayoḥ devakāryāṇām
Locativedevakārye devakāryayoḥ devakāryeṣu

Compound devakārya -

Adverb -devakāryam -devakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria