Declension table of ?devakāma

Deva

MasculineSingularDualPlural
Nominativedevakāmaḥ devakāmau devakāmāḥ
Vocativedevakāma devakāmau devakāmāḥ
Accusativedevakāmam devakāmau devakāmān
Instrumentaldevakāmena devakāmābhyām devakāmaiḥ devakāmebhiḥ
Dativedevakāmāya devakāmābhyām devakāmebhyaḥ
Ablativedevakāmāt devakāmābhyām devakāmebhyaḥ
Genitivedevakāmasya devakāmayoḥ devakāmānām
Locativedevakāme devakāmayoḥ devakāmeṣu

Compound devakāma -

Adverb -devakāmam -devakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria