Declension table of ?devakāṣṭha

Deva

NeuterSingularDualPlural
Nominativedevakāṣṭham devakāṣṭhe devakāṣṭhāni
Vocativedevakāṣṭha devakāṣṭhe devakāṣṭhāni
Accusativedevakāṣṭham devakāṣṭhe devakāṣṭhāni
Instrumentaldevakāṣṭhena devakāṣṭhābhyām devakāṣṭhaiḥ
Dativedevakāṣṭhāya devakāṣṭhābhyām devakāṣṭhebhyaḥ
Ablativedevakāṣṭhāt devakāṣṭhābhyām devakāṣṭhebhyaḥ
Genitivedevakāṣṭhasya devakāṣṭhayoḥ devakāṣṭhānām
Locativedevakāṣṭhe devakāṣṭhayoḥ devakāṣṭheṣu

Compound devakāṣṭha -

Adverb -devakāṣṭham -devakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria