Declension table of ?devakṣetra

Deva

NeuterSingularDualPlural
Nominativedevakṣetram devakṣetre devakṣetrāṇi
Vocativedevakṣetra devakṣetre devakṣetrāṇi
Accusativedevakṣetram devakṣetre devakṣetrāṇi
Instrumentaldevakṣetreṇa devakṣetrābhyām devakṣetraiḥ
Dativedevakṣetrāya devakṣetrābhyām devakṣetrebhyaḥ
Ablativedevakṣetrāt devakṣetrābhyām devakṣetrebhyaḥ
Genitivedevakṣetrasya devakṣetrayoḥ devakṣetrāṇām
Locativedevakṣetre devakṣetrayoḥ devakṣetreṣu

Compound devakṣetra -

Adverb -devakṣetram -devakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria