Declension table of ?devakṣema

Deva

MasculineSingularDualPlural
Nominativedevakṣemaḥ devakṣemau devakṣemāḥ
Vocativedevakṣema devakṣemau devakṣemāḥ
Accusativedevakṣemam devakṣemau devakṣemān
Instrumentaldevakṣemeṇa devakṣemābhyām devakṣemaiḥ devakṣemebhiḥ
Dativedevakṣemāya devakṣemābhyām devakṣemebhyaḥ
Ablativedevakṣemāt devakṣemābhyām devakṣemebhyaḥ
Genitivedevakṣemasya devakṣemayoḥ devakṣemāṇām
Locativedevakṣeme devakṣemayoḥ devakṣemeṣu

Compound devakṣema -

Adverb -devakṣemam -devakṣemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria