Declension table of ?devakṛtya

Deva

NeuterSingularDualPlural
Nominativedevakṛtyam devakṛtye devakṛtyāni
Vocativedevakṛtya devakṛtye devakṛtyāni
Accusativedevakṛtyam devakṛtye devakṛtyāni
Instrumentaldevakṛtyena devakṛtyābhyām devakṛtyaiḥ
Dativedevakṛtyāya devakṛtyābhyām devakṛtyebhyaḥ
Ablativedevakṛtyāt devakṛtyābhyām devakṛtyebhyaḥ
Genitivedevakṛtyasya devakṛtyayoḥ devakṛtyānām
Locativedevakṛtye devakṛtyayoḥ devakṛtyeṣu

Compound devakṛtya -

Adverb -devakṛtyam -devakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria