Declension table of ?devakṛta

Deva

NeuterSingularDualPlural
Nominativedevakṛtam devakṛte devakṛtāni
Vocativedevakṛta devakṛte devakṛtāni
Accusativedevakṛtam devakṛte devakṛtāni
Instrumentaldevakṛtena devakṛtābhyām devakṛtaiḥ
Dativedevakṛtāya devakṛtābhyām devakṛtebhyaḥ
Ablativedevakṛtāt devakṛtābhyām devakṛtebhyaḥ
Genitivedevakṛtasya devakṛtayoḥ devakṛtānām
Locativedevakṛte devakṛtayoḥ devakṛteṣu

Compound devakṛta -

Adverb -devakṛtam -devakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria