Declension table of ?devajaya

Deva

MasculineSingularDualPlural
Nominativedevajayaḥ devajayau devajayāḥ
Vocativedevajaya devajayau devajayāḥ
Accusativedevajayam devajayau devajayān
Instrumentaldevajayena devajayābhyām devajayaiḥ devajayebhiḥ
Dativedevajayāya devajayābhyām devajayebhyaḥ
Ablativedevajayāt devajayābhyām devajayebhyaḥ
Genitivedevajayasya devajayayoḥ devajayānām
Locativedevajaye devajayayoḥ devajayeṣu

Compound devajaya -

Adverb -devajayam -devajayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria