Declension table of ?devajananī

Deva

FeminineSingularDualPlural
Nominativedevajananī devajananyau devajananyaḥ
Vocativedevajanani devajananyau devajananyaḥ
Accusativedevajananīm devajananyau devajananīḥ
Instrumentaldevajananyā devajananībhyām devajananībhiḥ
Dativedevajananyai devajananībhyām devajananībhyaḥ
Ablativedevajananyāḥ devajananībhyām devajananībhyaḥ
Genitivedevajananyāḥ devajananyoḥ devajananīnām
Locativedevajananyām devajananyoḥ devajananīṣu

Compound devajanani - devajananī -

Adverb -devajanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria