Declension table of devajana

Deva

MasculineSingularDualPlural
Nominativedevajanaḥ devajanau devajanāḥ
Vocativedevajana devajanau devajanāḥ
Accusativedevajanam devajanau devajanān
Instrumentaldevajanena devajanābhyām devajanaiḥ devajanebhiḥ
Dativedevajanāya devajanābhyām devajanebhyaḥ
Ablativedevajanāt devajanābhyām devajanebhyaḥ
Genitivedevajanasya devajanayoḥ devajanānām
Locativedevajane devajanayoḥ devajaneṣu

Compound devajana -

Adverb -devajanam -devajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria