Declension table of ?devajāmi_ā

Deva

FeminineSingularDualPlural
Nominativedevajāmi_ā devajāmi_e devajāmi_āḥ
Vocativedevajāmi_e devajāmi_e devajāmi_āḥ
Accusativedevajāmi_ām devajāmi_e devajāmi_āḥ
Instrumentaldevajāmi_ayā devajāmi_ābhyām devajāmi_ābhiḥ
Dativedevajāmi_āyai devajāmi_ābhyām devajāmi_ābhyaḥ
Ablativedevajāmi_āyāḥ devajāmi_ābhyām devajāmi_ābhyaḥ
Genitivedevajāmi_āyāḥ devajāmi_ayoḥ devajāmi_ānām
Locativedevajāmi_āyām devajāmi_ayoḥ devajāmi_āsu

Adverb -devajāmi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria