Declension table of ?devajāmi

Deva

NeuterSingularDualPlural
Nominativedevajāmi devajāminī devajāmīni
Vocativedevajāmi devajāminī devajāmīni
Accusativedevajāmi devajāminī devajāmīni
Instrumentaldevajāminā devajāmibhyām devajāmibhiḥ
Dativedevajāmine devajāmibhyām devajāmibhyaḥ
Ablativedevajāminaḥ devajāmibhyām devajāmibhyaḥ
Genitivedevajāminaḥ devajāminoḥ devajāmīnām
Locativedevajāmini devajāminoḥ devajāmiṣu

Compound devajāmi -

Adverb -devajāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria