Declension table of ?devajāmi

Deva

MasculineSingularDualPlural
Nominativedevajāmiḥ devajāmī devajāmayaḥ
Vocativedevajāme devajāmī devajāmayaḥ
Accusativedevajāmim devajāmī devajāmīn
Instrumentaldevajāminā devajāmibhyām devajāmibhiḥ
Dativedevajāmaye devajāmibhyām devajāmibhyaḥ
Ablativedevajāmeḥ devajāmibhyām devajāmibhyaḥ
Genitivedevajāmeḥ devajāmyoḥ devajāmīnām
Locativedevajāmau devajāmyoḥ devajāmiṣu

Compound devajāmi -

Adverb -devajāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria