Declension table of ?devainasa

Deva

NeuterSingularDualPlural
Nominativedevainasam devainase devainasāni
Vocativedevainasa devainase devainasāni
Accusativedevainasam devainase devainasāni
Instrumentaldevainasena devainasābhyām devainasaiḥ
Dativedevainasāya devainasābhyām devainasebhyaḥ
Ablativedevainasāt devainasābhyām devainasebhyaḥ
Genitivedevainasasya devainasayoḥ devainasānām
Locativedevainase devainasayoḥ devainaseṣu

Compound devainasa -

Adverb -devainasam -devainasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria