Declension table of devahūya

Deva

NeuterSingularDualPlural
Nominativedevahūyam devahūye devahūyāni
Vocativedevahūya devahūye devahūyāni
Accusativedevahūyam devahūye devahūyāni
Instrumentaldevahūyena devahūyābhyām devahūyaiḥ
Dativedevahūyāya devahūyābhyām devahūyebhyaḥ
Ablativedevahūyāt devahūyābhyām devahūyebhyaḥ
Genitivedevahūyasya devahūyayoḥ devahūyānām
Locativedevahūye devahūyayoḥ devahūyeṣu

Compound devahūya -

Adverb -devahūyam -devahūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria