Declension table of devahūti

Deva

FeminineSingularDualPlural
Nominativedevahūtiḥ devahūtī devahūtayaḥ
Vocativedevahūte devahūtī devahūtayaḥ
Accusativedevahūtim devahūtī devahūtīḥ
Instrumentaldevahūtyā devahūtibhyām devahūtibhiḥ
Dativedevahūtyai devahūtaye devahūtibhyām devahūtibhyaḥ
Ablativedevahūtyāḥ devahūteḥ devahūtibhyām devahūtibhyaḥ
Genitivedevahūtyāḥ devahūteḥ devahūtyoḥ devahūtīnām
Locativedevahūtyām devahūtau devahūtyoḥ devahūtiṣu

Compound devahūti -

Adverb -devahūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria