Declension table of ?devahitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devahitā | devahite | devahitāḥ |
Vocative | devahite | devahite | devahitāḥ |
Accusative | devahitām | devahite | devahitāḥ |
Instrumental | devahitayā | devahitābhyām | devahitābhiḥ |
Dative | devahitāyai | devahitābhyām | devahitābhyaḥ |
Ablative | devahitāyāḥ | devahitābhyām | devahitābhyaḥ |
Genitive | devahitāyāḥ | devahitayoḥ | devahitānām |
Locative | devahitāyām | devahitayoḥ | devahitāsu |