Declension table of ?devahitā

Deva

FeminineSingularDualPlural
Nominativedevahitā devahite devahitāḥ
Vocativedevahite devahite devahitāḥ
Accusativedevahitām devahite devahitāḥ
Instrumentaldevahitayā devahitābhyām devahitābhiḥ
Dativedevahitāyai devahitābhyām devahitābhyaḥ
Ablativedevahitāyāḥ devahitābhyām devahitābhyaḥ
Genitivedevahitāyāḥ devahitayoḥ devahitānām
Locativedevahitāyām devahitayoḥ devahitāsu

Adverb -devahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria