Declension table of ?devahita

Deva

MasculineSingularDualPlural
Nominativedevahitaḥ devahitau devahitāḥ
Vocativedevahita devahitau devahitāḥ
Accusativedevahitam devahitau devahitān
Instrumentaldevahitena devahitābhyām devahitaiḥ devahitebhiḥ
Dativedevahitāya devahitābhyām devahitebhyaḥ
Ablativedevahitāt devahitābhyām devahitebhyaḥ
Genitivedevahitasya devahitayoḥ devahitānām
Locativedevahite devahitayoḥ devahiteṣu

Compound devahita -

Adverb -devahitam -devahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria