Declension table of ?devahiṃsaka

Deva

MasculineSingularDualPlural
Nominativedevahiṃsakaḥ devahiṃsakau devahiṃsakāḥ
Vocativedevahiṃsaka devahiṃsakau devahiṃsakāḥ
Accusativedevahiṃsakam devahiṃsakau devahiṃsakān
Instrumentaldevahiṃsakena devahiṃsakābhyām devahiṃsakaiḥ devahiṃsakebhiḥ
Dativedevahiṃsakāya devahiṃsakābhyām devahiṃsakebhyaḥ
Ablativedevahiṃsakāt devahiṃsakābhyām devahiṃsakebhyaḥ
Genitivedevahiṃsakasya devahiṃsakayoḥ devahiṃsakānām
Locativedevahiṃsake devahiṃsakayoḥ devahiṃsakeṣu

Compound devahiṃsaka -

Adverb -devahiṃsakam -devahiṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria