Declension table of ?devaheti

Deva

FeminineSingularDualPlural
Nominativedevahetiḥ devahetī devahetayaḥ
Vocativedevahete devahetī devahetayaḥ
Accusativedevahetim devahetī devahetīḥ
Instrumentaldevahetyā devahetibhyām devahetibhiḥ
Dativedevahetyai devahetaye devahetibhyām devahetibhyaḥ
Ablativedevahetyāḥ devaheteḥ devahetibhyām devahetibhyaḥ
Genitivedevahetyāḥ devaheteḥ devahetyoḥ devahetīnām
Locativedevahetyām devahetau devahetyoḥ devahetiṣu

Compound devaheti -

Adverb -devaheti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria