Declension table of ?devaheḍana

Deva

NeuterSingularDualPlural
Nominativedevaheḍanam devaheḍane devaheḍanāni
Vocativedevaheḍana devaheḍane devaheḍanāni
Accusativedevaheḍanam devaheḍane devaheḍanāni
Instrumentaldevaheḍanena devaheḍanābhyām devaheḍanaiḥ
Dativedevaheḍanāya devaheḍanābhyām devaheḍanebhyaḥ
Ablativedevaheḍanāt devaheḍanābhyām devaheḍanebhyaḥ
Genitivedevaheḍanasya devaheḍanayoḥ devaheḍanānām
Locativedevaheḍane devaheḍanayoḥ devaheḍaneṣu

Compound devaheḍana -

Adverb -devaheḍanam -devaheḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria